नीतिशतकम् - मंगलाचरण
॥ श्री ॥

दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।

स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥१॥
नीतिशतकम् - मंगलाचरण ॥ श्री ॥ दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥१॥
Like
Love
2
0 التعليقات 0 المشاركات 116 مشاهدة 0 معاينة