• ।। अथ श्री कुलान्त कुलाचार लघु पितृ तर्पण विधि ।।
    ------------ध्यानं---------
    ॐ श्री सर्वपितृदेवाय नमः। ध्यानं करोमि अहम्।
    मम मातृवंशः पितृवंशाय, देहाधाराय नमामि।
    वरं देहि मे! सर्वदा कल्याणकुलहेतवे।
    प्रज्ञा ज्ञानं च वंशवर्धनवरं ददातु मे।
    स्मृतिरूपेण मम हृदि सदा स्थास्यसि।
    हृदयात् स्मरामि कुलगणाय, सिद्धिं करोतु मे।
    त्वं मम देवः, मम सूर्यः, त्वं सर्वदा शक्तिः समः।
    ध्यानं करोमि अहम् हृदयेन श्री सर्वपितृभ्यो नमः॥

    -----भैरवी मृगाक्षी उवाच-----

    श्रीकुलान्तनाथ ईशपुत्राय नमो नमः।
    सिद्धधर्मरूपाय त्वां शरणं प्रपद्ये।
    पूजां प्रार्थनां च स्वीकरोति सदा।
    पितृषु संवेष्टुं च पारयति भवसागरात्॥1

    हे ईशपुत्र! सिद्धधर्मज्योति जगद्व्याप्यते।
    अज्ञानतमसां नाशयन्ती सदा तेजसा।
    सर्वपितृभ्यः प्रेष्यते प्रकाशः शान्तिप्रदः।
    सिद्धत्वमुक्तिपथं शोभयतु सर्वदा जगत्॥2

    सिद्धधर्ममार्गः मम महाश्रयः परमः।
    सर्वे महासिद्धगुरवः शिवशक्तिसहिता।
    सर्वे प्रार्थयन्तु माम् पितॄन् शुद्धिमुक्तिदायिनः।
    यथा इच्छामि तेषां पुण्यधरा जन्म प्रसीदतु॥3

    ईशपुत्रः प्रभुः गुरुः मम परमपावनः।
    सर्वमनसि शान्तिं च तेजं प्रदातुमर्थः।
    तस्य कथनानुसारं सर्वपितॄन् समर्पयामि।
    श्रद्धया पुष्पं धूपं च फलं च प्रददाम्यहम्॥4

    प्रेमकरुणाज्ञानसिद्धिः सिद्धानां अमृतवत्।
    सिद्धत्वमुक्तिरत्नानि महासिद्धप्रीतिप्रदाः।
    अस्मिन्मम अमृते भैरवदेवप्रार्थनया।
    सर्वपितॄन् समृद्धिं प्राप्नुयुः मम संतताः॥5

    हे ईशपुत्र! आशीर्वादेन सत्यमधार्यते।
    सिद्धधर्ममहासूर्यः सर्वदा शोभते जगत्।
    तस्मिन् धारायां तेजसि मम पितॄणां च जनानाम्।
    ज्ञानपुण्येन पूर्णाः सन्तु तेजोमयाः सर्वलोकाः॥6

    मधुरवाणी देहि मां देववाणी भवेत्।
    दयावीर्यभक्तिज्ञानं मनसि जागरयेत्।
    तया देववाण्या मम महापितॄणां स्तुतिः।
    सदागृहीत्वा कृपया मां उत्तममार्गे प्रेरयेत्॥7

    एवं स्वयं ईशपुत्रः कुलान्तनाथः अवदत्।
    सदा श्रेष्ठाः पितरः वंशश्च सदा श्रेष्ठः।
    हे पितर! मम श्रेष्ठतां कृपया प्रददातु।
    वंशः संवर्ध्यताम् अनाशो भूयात् सर्वदा॥8

    मम वंशाय देहि वरं प्रेमज्ञानसमाधिसामर्थ्यम्।
    निर्भयतास्वातंत्र्यसिद्धत्वं च तस्मै प्रददातु।
    हे पुण्यपितर! माया-सृष्टौ जीवितं तथा सन्मार्गे।
    सर्वबलैः रक्षतु माम् सदा सर्वदा जगताम्॥9

    सर्वपितॄणां चरणवन्दना मम प्रणम्यते।
    महासिद्धईशपुत्रपादकमलं पद्मप्रियया रमया सह।
    हे जीवनदायिनः पितर! हृदयं भृशं आभारयुक्तम्।
    वंशार्थे दुःखसहं कृत्वा माम् जन्मदत्तम् सदा॥10

    संसारसागरधर्मपथे चलित्वा सहान्वितम्।
    युद्धद्वन्दरोगविपदां च महाशान्तिमाप्नुत।
    यदि किञ्चित् पापसंतापैकाङ्क्षाश्रापविद्यया।
    मुक्तिं न लब्धवान् स्यात् तस्मै प्रार्थयामि सर्वदा॥11

    सिद्धधर्ममूलात् ईशपुत्रात् प्रार्थये पुनः।
    अमोघगुरूमण्डलात् श्वच्छन्दभैरवशिवात्।
    अघोरेश्वरीकुरुकुल्लात् च सर्वपितॄणाम्।
    अतृप्तदुःखीविपद्ग्रस्तपापिनां उद्धारयतु॥12

    मम पूर्वजस्य अज्ञानं तमः जडत्वपाशश्च।
    निम्नयोनि-प्रेतयोनि दुःखं सिद्धधर्मप्रकाशात्।
    आशीर्वादः स्यात् सर्वेषु पितॄषु दुःखनाशनः।
    पवित्रं दिव्यदेहं च शुद्धिं च प्रददातु सदा॥13

    महामाया भगवती, यया जीवाः पाशमोहमोहिताः।
    कृपया कुर्यात् मम पूर्वजेषु सर्वदा करुणाम्।
    सर्वेषां मंगलं दत्तु धर्ममार्गं प्रददातु।
    पाशमुक्तिं च देवत्वं च तेषां प्रददातु सदा॥14

    नमो भगवती कुरुकुल्ले! करुणा प्रेमरूपिणी।
    आवाहयामि मुक्तविद्यायै, सर्वदा मङ्गलकारिणी।
    पितृगणानां पुण्यसिद्धिं कुरु, नमो नमः मोक्षदायिनी।
    श्री स्वच्छन्दभैरवाय, भयोद्धारकाय, सर्वपितरोद्धारं कुरु॥15

    सिद्धेभ्यः नमः! सुकर्मसिद्धिं देहि सदा।
    सकलगणपूर्वजयो यशोर्ध्वं कुरु सदा।
    पूजायज्ञाश्च मे पितृजनहिताय भवन्तु।
    मन्त्रयन्त्रतंत्रबलं च पितृजनमोक्षकरा भवन्तु॥16

    त्रिदेवान् नमस्यामि सृष्टिस्थितिलयेश्वरान्।
    ते मे पितॄन् सदा कुर्युः श्रेष्ठां गतिं उत्तमाम॥
    इच्छानुरूपलोकांश्च ददतु परमेश्वराः।
    नित्यं शुभं च कल्याणं पितॄणां संप्रवर्धयेत्॥17


    ---------कुरुकुल्ला पितृ मुक्ति मंत्र---------
    ॐ हं हं हुं हुं ह्रूं ह्रैं ह्रौं ह्रा: रं रं रं ह्रीं ह्रीं ह्रीं क्लीं क्लीं क्लीं हुं हुं हुं ह्रीं श्रीं क्लीं क्लीं क्लूं क्लैं क्लौं कुरुकुल्ले जाग्रय-जाग्रय
    लं लं लं हुं हुं हुं लं वं रं ग्लौं ह्रौं ह्रूं लं वं यं रं लं लं लं गं गं गं ग: गुह्यतिगुह्य लोकवासिनी विकुल्ले जाग्रय-जाग्रय
    वं वं वं श्रीं श्रीं श्रीं गं गं गं ऐं ऐं ऐं क्षौं त्रौं सौ: लं लं लं रं सं यं क्लीं क्लीं क्लीं स्रीं स्रीं स्रीं ह्रीं ह्रीं ह्रीं रं रं रं रुद्रविद्या सुकुल्ले
    सर्वपितृगणान उद्धारय-उद्धारय, बन्धम मोचय-मोचय, पापं नाशय-नाशय, सिद्धत्वं कुरु-देवत्वं कुरु, मोक्षं कुरु-कुरु दूं दैं दं दौं दुं द: सौं सौं सौं त्रौं क्षौं हुं फट् स्वाहा ॥

    -----------पितृ तर्पण---------
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: हासिद्ध अगण्यजन्म नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध धर्मलोहित नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध वामखर्परी नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध वज्रहीरक नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध कंकालमाल नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध विवस्वान नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध रत्नभैरव नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध मशानमुष्ठि नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध अतिछत्र नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध व्योमधर्म नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध धर्मरात्रि नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्धा पारब्रह्मी नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध वृहदावृद नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्धा देवकांति नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध जगदाग्नि नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध अतिकृष्ण नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध महिरक्ष नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध कुञ्जकर्ण नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध सिद्ध सिद्धांत नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध ईशपुत्र कुलान्त नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: सनक नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: सनन्दन नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: सनातन नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: सनत्कुमार नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: आसुरि नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: वोड्हुः नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: ऋञ्चवशाख नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मरीचिये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: अत्रे नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: अङ्गिराये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: पुलस्त्ये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: पुलहाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: क्रतवे नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: वसिष्ठाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: प्रचेतसे नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: भृगुवे नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: नारदाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: ब्रह्माय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: विष्णुवे नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: रुद्राय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: प्रजापतये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: देवाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: ऋषय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: गन्धर्वाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: इतरयोनये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: अपसरागणाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: नागाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: सागराय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: गिरये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: सरिताय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मनुष्याय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: यक्षाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: राक्षसाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: सिद्धाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: भूताय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: ऋषये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: औषधाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: सोमाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: यमाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: अर्यमा नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: इंद्राय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: अग्निये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: चित्रगुप्ताय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: गुह्मकाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: पसद्धाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: कूष्माण्डाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: कृष्णकर्पाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: पक्ष्ययै नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: जलचराय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: द्रायुकाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: खेचराय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि।

    --------मृतक विशेष तर्पण------
    (यदि आपका कोई सम्बन्धी मृत्यु को प्राप्त हो चुके हों तो उनके लिए तर्पण करें)

    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम पिता तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम पितामहः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम प्रपितामहः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम वृद्धप्रपितामहः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥

    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम माता तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम पितामही तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम प्रपितामही तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम वृद्धप्रपितामही तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥

    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम मातामहः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम प्रमातामहः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम वृद्धप्रमातामहः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥

    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम मातामही तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम प्रमातामही तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम वृद्धप्रमातामही तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥

    ॐ मम पत्नी तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ मम पुत्रः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ मम पुत्री तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ मम भ्राता तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ मम वर्तृषी (बुआ) तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ मम मातृषी (मौसी) तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥
    ॐ मम श्वशुरः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥

    -------------शांति सिद्धि----------
    ॐ विश्वरूपाय परमात्मने सर्वोद्धारम कुरु! नमो रुद्राय! नमो ब्रह्मणे! नमो विष्णवे! नमो सिद्ध धर्मेभ्य:!
    सकल पितृतर्पणादि कुलाचारं श्री कुलान्त नाथ ईशपुत्रस्य चरणे अर्पणमस्तु।
    ॐ श्री पद्मप्रिया सुरम्यरमापति ईशपुत्राय नम:।
    मनोरथं साधय! सिद्धिं कुरु!
    पूर्णं कुरु!

    #scrolllink #shraddh #ishaputra #SiddhaDharma #iksvp #vidhi #tarpan
    ।। अथ श्री कुलान्त कुलाचार लघु पितृ तर्पण विधि ।। ------------ध्यानं--------- ॐ श्री सर्वपितृदेवाय नमः। ध्यानं करोमि अहम्। मम मातृवंशः पितृवंशाय, देहाधाराय नमामि। वरं देहि मे! सर्वदा कल्याणकुलहेतवे। प्रज्ञा ज्ञानं च वंशवर्धनवरं ददातु मे। स्मृतिरूपेण मम हृदि सदा स्थास्यसि। हृदयात् स्मरामि कुलगणाय, सिद्धिं करोतु मे। त्वं मम देवः, मम सूर्यः, त्वं सर्वदा शक्तिः समः। ध्यानं करोमि अहम् हृदयेन श्री सर्वपितृभ्यो नमः॥ -----भैरवी मृगाक्षी उवाच----- श्रीकुलान्तनाथ ईशपुत्राय नमो नमः। सिद्धधर्मरूपाय त्वां शरणं प्रपद्ये। पूजां प्रार्थनां च स्वीकरोति सदा। पितृषु संवेष्टुं च पारयति भवसागरात्॥1 हे ईशपुत्र! सिद्धधर्मज्योति जगद्व्याप्यते। अज्ञानतमसां नाशयन्ती सदा तेजसा। सर्वपितृभ्यः प्रेष्यते प्रकाशः शान्तिप्रदः। सिद्धत्वमुक्तिपथं शोभयतु सर्वदा जगत्॥2 सिद्धधर्ममार्गः मम महाश्रयः परमः। सर्वे महासिद्धगुरवः शिवशक्तिसहिता। सर्वे प्रार्थयन्तु माम् पितॄन् शुद्धिमुक्तिदायिनः। यथा इच्छामि तेषां पुण्यधरा जन्म प्रसीदतु॥3 ईशपुत्रः प्रभुः गुरुः मम परमपावनः। सर्वमनसि शान्तिं च तेजं प्रदातुमर्थः। तस्य कथनानुसारं सर्वपितॄन् समर्पयामि। श्रद्धया पुष्पं धूपं च फलं च प्रददाम्यहम्॥4 प्रेमकरुणाज्ञानसिद्धिः सिद्धानां अमृतवत्। सिद्धत्वमुक्तिरत्नानि महासिद्धप्रीतिप्रदाः। अस्मिन्मम अमृते भैरवदेवप्रार्थनया। सर्वपितॄन् समृद्धिं प्राप्नुयुः मम संतताः॥5 हे ईशपुत्र! आशीर्वादेन सत्यमधार्यते। सिद्धधर्ममहासूर्यः सर्वदा शोभते जगत्। तस्मिन् धारायां तेजसि मम पितॄणां च जनानाम्। ज्ञानपुण्येन पूर्णाः सन्तु तेजोमयाः सर्वलोकाः॥6 मधुरवाणी देहि मां देववाणी भवेत्। दयावीर्यभक्तिज्ञानं मनसि जागरयेत्। तया देववाण्या मम महापितॄणां स्तुतिः। सदागृहीत्वा कृपया मां उत्तममार्गे प्रेरयेत्॥7 एवं स्वयं ईशपुत्रः कुलान्तनाथः अवदत्। सदा श्रेष्ठाः पितरः वंशश्च सदा श्रेष्ठः। हे पितर! मम श्रेष्ठतां कृपया प्रददातु। वंशः संवर्ध्यताम् अनाशो भूयात् सर्वदा॥8 मम वंशाय देहि वरं प्रेमज्ञानसमाधिसामर्थ्यम्। निर्भयतास्वातंत्र्यसिद्धत्वं च तस्मै प्रददातु। हे पुण्यपितर! माया-सृष्टौ जीवितं तथा सन्मार्गे। सर्वबलैः रक्षतु माम् सदा सर्वदा जगताम्॥9 सर्वपितॄणां चरणवन्दना मम प्रणम्यते। महासिद्धईशपुत्रपादकमलं पद्मप्रियया रमया सह। हे जीवनदायिनः पितर! हृदयं भृशं आभारयुक्तम्। वंशार्थे दुःखसहं कृत्वा माम् जन्मदत्तम् सदा॥10 संसारसागरधर्मपथे चलित्वा सहान्वितम्। युद्धद्वन्दरोगविपदां च महाशान्तिमाप्नुत। यदि किञ्चित् पापसंतापैकाङ्क्षाश्रापविद्यया। मुक्तिं न लब्धवान् स्यात् तस्मै प्रार्थयामि सर्वदा॥11 सिद्धधर्ममूलात् ईशपुत्रात् प्रार्थये पुनः। अमोघगुरूमण्डलात् श्वच्छन्दभैरवशिवात्। अघोरेश्वरीकुरुकुल्लात् च सर्वपितॄणाम्। अतृप्तदुःखीविपद्ग्रस्तपापिनां उद्धारयतु॥12 मम पूर्वजस्य अज्ञानं तमः जडत्वपाशश्च। निम्नयोनि-प्रेतयोनि दुःखं सिद्धधर्मप्रकाशात्। आशीर्वादः स्यात् सर्वेषु पितॄषु दुःखनाशनः। पवित्रं दिव्यदेहं च शुद्धिं च प्रददातु सदा॥13 महामाया भगवती, यया जीवाः पाशमोहमोहिताः। कृपया कुर्यात् मम पूर्वजेषु सर्वदा करुणाम्। सर्वेषां मंगलं दत्तु धर्ममार्गं प्रददातु। पाशमुक्तिं च देवत्वं च तेषां प्रददातु सदा॥14 नमो भगवती कुरुकुल्ले! करुणा प्रेमरूपिणी। आवाहयामि मुक्तविद्यायै, सर्वदा मङ्गलकारिणी। पितृगणानां पुण्यसिद्धिं कुरु, नमो नमः मोक्षदायिनी। श्री स्वच्छन्दभैरवाय, भयोद्धारकाय, सर्वपितरोद्धारं कुरु॥15 सिद्धेभ्यः नमः! सुकर्मसिद्धिं देहि सदा। सकलगणपूर्वजयो यशोर्ध्वं कुरु सदा। पूजायज्ञाश्च मे पितृजनहिताय भवन्तु। मन्त्रयन्त्रतंत्रबलं च पितृजनमोक्षकरा भवन्तु॥16 त्रिदेवान् नमस्यामि सृष्टिस्थितिलयेश्वरान्। ते मे पितॄन् सदा कुर्युः श्रेष्ठां गतिं उत्तमाम॥ इच्छानुरूपलोकांश्च ददतु परमेश्वराः। नित्यं शुभं च कल्याणं पितॄणां संप्रवर्धयेत्॥17 ---------कुरुकुल्ला पितृ मुक्ति मंत्र--------- ॐ हं हं हुं हुं ह्रूं ह्रैं ह्रौं ह्रा: रं रं रं ह्रीं ह्रीं ह्रीं क्लीं क्लीं क्लीं हुं हुं हुं ह्रीं श्रीं क्लीं क्लीं क्लूं क्लैं क्लौं कुरुकुल्ले जाग्रय-जाग्रय लं लं लं हुं हुं हुं लं वं रं ग्लौं ह्रौं ह्रूं लं वं यं रं लं लं लं गं गं गं ग: गुह्यतिगुह्य लोकवासिनी विकुल्ले जाग्रय-जाग्रय वं वं वं श्रीं श्रीं श्रीं गं गं गं ऐं ऐं ऐं क्षौं त्रौं सौ: लं लं लं रं सं यं क्लीं क्लीं क्लीं स्रीं स्रीं स्रीं ह्रीं ह्रीं ह्रीं रं रं रं रुद्रविद्या सुकुल्ले सर्वपितृगणान उद्धारय-उद्धारय, बन्धम मोचय-मोचय, पापं नाशय-नाशय, सिद्धत्वं कुरु-देवत्वं कुरु, मोक्षं कुरु-कुरु दूं दैं दं दौं दुं द: सौं सौं सौं त्रौं क्षौं हुं फट् स्वाहा ॥ -----------पितृ तर्पण--------- ॐ कं ह्रीं क्षौं भू: भुव: स्व: हासिद्ध अगण्यजन्म नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध धर्मलोहित नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध वामखर्परी नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध वज्रहीरक नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध कंकालमाल नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध विवस्वान नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध रत्नभैरव नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध मशानमुष्ठि नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध अतिछत्र नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध व्योमधर्म नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध धर्मरात्रि नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्धा पारब्रह्मी नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध वृहदावृद नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्धा देवकांति नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध जगदाग्नि नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध अतिकृष्ण नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध महिरक्ष नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध कुञ्जकर्ण नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध सिद्ध सिद्धांत नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: महासिद्ध ईशपुत्र कुलान्त नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: सनक नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: सनन्दन नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: सनातन नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: सनत्कुमार नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: आसुरि नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: वोड्हुः नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: ऋञ्चवशाख नाथाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: मरीचिये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: अत्रे नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: अङ्गिराये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: पुलस्त्ये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: पुलहाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: क्रतवे नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: वसिष्ठाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: प्रचेतसे नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: भृगुवे नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: नारदाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: ब्रह्माय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: विष्णुवे नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: रुद्राय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: प्रजापतये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: देवाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: ऋषय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: गन्धर्वाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: इतरयोनये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: अपसरागणाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: नागाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: सागराय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: गिरये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: सरिताय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: मनुष्याय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: यक्षाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: राक्षसाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: सिद्धाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: भूताय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: ऋषये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: औषधाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: सोमाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: यमाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: अर्यमा नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: इंद्राय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: अग्निये नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: चित्रगुप्ताय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: गुह्मकाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: पसद्धाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: कूष्माण्डाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: कृष्णकर्पाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: पक्ष्ययै नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: जलचराय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: द्रायुकाय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। ॐ कं ह्रीं क्षौं भू: भुव: स्व: खेचराय नम: सर्वपितृगणान् मोक्षं कुरु सौं त्रौं क्षौं हुं तर्पयामि-तर्पयामि-तर्पयामि। --------मृतक विशेष तर्पण------ (यदि आपका कोई सम्बन्धी मृत्यु को प्राप्त हो चुके हों तो उनके लिए तर्पण करें) ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम पिता तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम पितामहः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम प्रपितामहः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम वृद्धप्रपितामहः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम माता तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम पितामही तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम प्रपितामही तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम वृद्धप्रपितामही तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम मातामहः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम प्रमातामहः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम वृद्धप्रमातामहः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम मातामही तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम प्रमातामही तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ कं ह्रीं क्षौं भू: भुव: स्व: मम वृद्धप्रमातामही तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ मम पत्नी तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ मम पुत्रः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ मम पुत्री तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ मम भ्राता तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ मम वर्तृषी (बुआ) तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ मम मातृषी (मौसी) तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ ॐ मम श्वशुरः तृप्यताम्-तृप्यताम्-तृप्यताम्। इदं गङ्गाजलं तस्मै स्वधा। इदं सोमामृतं तस्मै स्वाहा॥ -------------शांति सिद्धि---------- ॐ विश्वरूपाय परमात्मने सर्वोद्धारम कुरु! नमो रुद्राय! नमो ब्रह्मणे! नमो विष्णवे! नमो सिद्ध धर्मेभ्य:! सकल पितृतर्पणादि कुलाचारं श्री कुलान्त नाथ ईशपुत्रस्य चरणे अर्पणमस्तु। ॐ श्री पद्मप्रिया सुरम्यरमापति ईशपुत्राय नम:। मनोरथं साधय! सिद्धिं कुरु! पूर्णं कुरु! #scrolllink #shraddh #ishaputra #SiddhaDharma #iksvp #vidhi #tarpan
    Love
    Like
    10
    0 Commentaires 0 Parts 702 Vue 3 Aperçu
  • आप श्राद्ध वाले स्थान पर एक धान्य कलश को ऐसे स्थापित करें। ये कलश जल अथवा अन्न से भरा जा सकता है। इसके नीचे एक वस्त्र का टुकड़ा अवश्य डालें।

    #shraddh #sarvaPitriShraddh #kulachar #kulantpeeth #deshajVidhi #scrolllink #IKSVP
    आप श्राद्ध वाले स्थान पर एक धान्य कलश को ऐसे स्थापित करें। ये कलश जल अथवा अन्न से भरा जा सकता है। इसके नीचे एक वस्त्र का टुकड़ा अवश्य डालें। #shraddh #sarvaPitriShraddh #kulachar #kulantpeeth #deshajVidhi #scrolllink #IKSVP
    Love
    Like
    7
    0 Commentaires 0 Parts 861 Vue 0 Aperçu
  • सर्वपितृ यन्त्र मंडल
    इस यन्त्र को कागज़ पर बना लें और श्राद्ध स्थल पर स्थापित करें।
    पूजन का साधारण मंत्र: ॐ सर्व पितृभ्यो नम:

    #shraddh #sarvaPitriShraddh #kulachar #kulantpeeth #deshajVidhi #scrolllink #IKSVP
    सर्वपितृ यन्त्र मंडल इस यन्त्र को कागज़ पर बना लें और श्राद्ध स्थल पर स्थापित करें। पूजन का साधारण मंत्र: ॐ सर्व पितृभ्यो नम: #shraddh #sarvaPitriShraddh #kulachar #kulantpeeth #deshajVidhi #scrolllink #IKSVP
    Love
    Like
    7
    0 Commentaires 0 Parts 892 Vue 0 Aperçu
  • जहाँ आप श्राद्ध करेंगे वहां आपको शिवलिंग या शिव प्रतिमा स्थापित करनी है। उदाहरणार्थ:

    #shraddh #sarvaPitriShraddh #kulachar #kulantpeeth #deshajVidhi #scrolllink #IKSVP
    जहाँ आप श्राद्ध करेंगे वहां आपको शिवलिंग या शिव प्रतिमा स्थापित करनी है। उदाहरणार्थ: #shraddh #sarvaPitriShraddh #kulachar #kulantpeeth #deshajVidhi #scrolllink #IKSVP
    Love
    Like
    6
    0 Commentaires 0 Parts 888 Vue 0 Aperçu
  • आपकी भोजन सामग्री कुछ इस तरह तैयार होनी चाहिए। हमारी सारी तैयारियां हो चुकी हैं। ये प्रसाद सामग्री आपके लिए उदाहरणार्थ प्रस्तुत है

    #Scrolllink #shraddh #prasad #bhojan #vidhi #iksvp #SarvaPitruShraddh
    आपकी भोजन सामग्री कुछ इस तरह तैयार होनी चाहिए। हमारी सारी तैयारियां हो चुकी हैं। ये प्रसाद सामग्री आपके लिए उदाहरणार्थ प्रस्तुत है #Scrolllink #shraddh #prasad #bhojan #vidhi #iksvp #SarvaPitruShraddh
    Love
    Like
    Yay
    7
    0 Commentaires 0 Parts 421 Vue 0 Aperçu
  • यदि आप भी देशज विधि के अनुसार सभी पितरों का श्राद्ध एक साथ संपन्न करना चाहते हैं तो आज का पूरा दिवस और संध्या केवल पितरों के लिए है। कैसे करें सर्वपितृ श्राद्ध की तैयारी?

    १) सबसे पहले स्नान करें। फिर अपनी रसोई को भी साफ़ करें व पवित्र करें। फिर पूरी शुद्धता के साथ अपने पितरों के लिए भोजन पकाएं। उदहारण

    -घी लगी रोटी
    - चावल
    - दाल
    - सब्जी
    - मीठा जैसे खीर या हलवा
    - फल जैसे सेब, आम, केला आदि
    - पुष्प
    - दूर्वा अथवा कुशा
    - 18 पत्ते (किसी भी पवित्र वृक्ष के हो सकते हैं जिन पर भोजन परोसा जा सके)
    - 2 थालियां खाली व एक पूजा की थाली जिसमें धूप, दीप, आचमनी, गंगाजल या हिमजल, कुमकुम या हल्दी, अक्षत, घंटी, एक लोटा जल, मौली आदि होनी चाहिए।
    - एक शिवलिंग अथवा त्रिशूल, अपने गुरु की प्रतिमा अथवा कोई प्रतीक चिन्ह
    -सर्वपितृ यन्त्र मंडल

    २) अपने लिए साफ़ वस्त्र रखें जब श्राद्ध करना हो तभी उनको धारण करें।
    ३) एक वस्त्र का टुकड़ा सफेद या पीला, ताम्बे का लोटा, एक कटोरी, जो इस लोटे को ढक दे, पीपल या आम का पत्ता।
    ४) थोड़ी सी दक्षिणा आदि

    ये सारी सामग्री पहले तैयार कर लें।
    अपने पास एक रुद्राक्ष की माला अवश्य रखें।

    पूजन का साधारण मंत्र: ॐ सर्व पितृभ्यो नम:

    #shraddh #sarvaPitriShraddh #kulachar #kulantpeeth #deshajVidhi #scrolllink #IKSVP
    यदि आप भी देशज विधि के अनुसार सभी पितरों का श्राद्ध एक साथ संपन्न करना चाहते हैं तो आज का पूरा दिवस और संध्या केवल पितरों के लिए है। कैसे करें सर्वपितृ श्राद्ध की तैयारी? १) सबसे पहले स्नान करें। फिर अपनी रसोई को भी साफ़ करें व पवित्र करें। फिर पूरी शुद्धता के साथ अपने पितरों के लिए भोजन पकाएं। उदहारण -घी लगी रोटी - चावल - दाल - सब्जी - मीठा जैसे खीर या हलवा - फल जैसे सेब, आम, केला आदि - पुष्प - दूर्वा अथवा कुशा - 18 पत्ते (किसी भी पवित्र वृक्ष के हो सकते हैं जिन पर भोजन परोसा जा सके) - 2 थालियां खाली व एक पूजा की थाली जिसमें धूप, दीप, आचमनी, गंगाजल या हिमजल, कुमकुम या हल्दी, अक्षत, घंटी, एक लोटा जल, मौली आदि होनी चाहिए। - एक शिवलिंग अथवा त्रिशूल, अपने गुरु की प्रतिमा अथवा कोई प्रतीक चिन्ह -सर्वपितृ यन्त्र मंडल २) अपने लिए साफ़ वस्त्र रखें जब श्राद्ध करना हो तभी उनको धारण करें। ३) एक वस्त्र का टुकड़ा सफेद या पीला, ताम्बे का लोटा, एक कटोरी, जो इस लोटे को ढक दे, पीपल या आम का पत्ता। ४) थोड़ी सी दक्षिणा आदि ये सारी सामग्री पहले तैयार कर लें। अपने पास एक रुद्राक्ष की माला अवश्य रखें। पूजन का साधारण मंत्र: ॐ सर्व पितृभ्यो नम: #shraddh #sarvaPitriShraddh #kulachar #kulantpeeth #deshajVidhi #scrolllink #IKSVP
    Love
    Like
    6
    0 Commentaires 0 Parts 877 Vue 1 Aperçu